Declension table of ānugādikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānugādikam | ānugādike | ānugādikāni |
Vocative | ānugādika | ānugādike | ānugādikāni |
Accusative | ānugādikam | ānugādike | ānugādikāni |
Instrumental | ānugādikena | ānugādikābhyām | ānugādikaiḥ |
Dative | ānugādikāya | ānugādikābhyām | ānugādikebhyaḥ |
Ablative | ānugādikāt | ānugādikābhyām | ānugādikebhyaḥ |
Genitive | ānugādikasya | ānugādikayoḥ | ānugādikānām |
Locative | ānugādike | ānugādikayoḥ | ānugādikeṣu |