Declension table of ?ānudeśika

Deva

NeuterSingularDualPlural
Nominativeānudeśikam ānudeśike ānudeśikāni
Vocativeānudeśika ānudeśike ānudeśikāni
Accusativeānudeśikam ānudeśike ānudeśikāni
Instrumentalānudeśikena ānudeśikābhyām ānudeśikaiḥ
Dativeānudeśikāya ānudeśikābhyām ānudeśikebhyaḥ
Ablativeānudeśikāt ānudeśikābhyām ānudeśikebhyaḥ
Genitiveānudeśikasya ānudeśikayoḥ ānudeśikānām
Locativeānudeśike ānudeśikayoḥ ānudeśikeṣu

Compound ānudeśika -

Adverb -ānudeśikam -ānudeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria