Declension table of ?ānudṛṣṭeyā

Deva

FeminineSingularDualPlural
Nominativeānudṛṣṭeyā ānudṛṣṭeye ānudṛṣṭeyāḥ
Vocativeānudṛṣṭeye ānudṛṣṭeye ānudṛṣṭeyāḥ
Accusativeānudṛṣṭeyām ānudṛṣṭeye ānudṛṣṭeyāḥ
Instrumentalānudṛṣṭeyayā ānudṛṣṭeyābhyām ānudṛṣṭeyābhiḥ
Dativeānudṛṣṭeyāyai ānudṛṣṭeyābhyām ānudṛṣṭeyābhyaḥ
Ablativeānudṛṣṭeyāyāḥ ānudṛṣṭeyābhyām ānudṛṣṭeyābhyaḥ
Genitiveānudṛṣṭeyāyāḥ ānudṛṣṭeyayoḥ ānudṛṣṭeyānām
Locativeānudṛṣṭeyāyām ānudṛṣṭeyayoḥ ānudṛṣṭeyāsu

Adverb -ānudṛṣṭeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria