Declension table of ānudṛṣṭeya

Deva

NeuterSingularDualPlural
Nominativeānudṛṣṭeyam ānudṛṣṭeye ānudṛṣṭeyāni
Vocativeānudṛṣṭeya ānudṛṣṭeye ānudṛṣṭeyāni
Accusativeānudṛṣṭeyam ānudṛṣṭeye ānudṛṣṭeyāni
Instrumentalānudṛṣṭeyena ānudṛṣṭeyābhyām ānudṛṣṭeyaiḥ
Dativeānudṛṣṭeyāya ānudṛṣṭeyābhyām ānudṛṣṭeyebhyaḥ
Ablativeānudṛṣṭeyāt ānudṛṣṭeyābhyām ānudṛṣṭeyebhyaḥ
Genitiveānudṛṣṭeyasya ānudṛṣṭeyayoḥ ānudṛṣṭeyānām
Locativeānudṛṣṭeye ānudṛṣṭeyayoḥ ānudṛṣṭeyeṣu

Compound ānudṛṣṭeya -

Adverb -ānudṛṣṭeyam -ānudṛṣṭeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria