Declension table of ānudṛṣṭeyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānudṛṣṭeyam | ānudṛṣṭeye | ānudṛṣṭeyāni |
Vocative | ānudṛṣṭeya | ānudṛṣṭeye | ānudṛṣṭeyāni |
Accusative | ānudṛṣṭeyam | ānudṛṣṭeye | ānudṛṣṭeyāni |
Instrumental | ānudṛṣṭeyena | ānudṛṣṭeyābhyām | ānudṛṣṭeyaiḥ |
Dative | ānudṛṣṭeyāya | ānudṛṣṭeyābhyām | ānudṛṣṭeyebhyaḥ |
Ablative | ānudṛṣṭeyāt | ānudṛṣṭeyābhyām | ānudṛṣṭeyebhyaḥ |
Genitive | ānudṛṣṭeyasya | ānudṛṣṭeyayoḥ | ānudṛṣṭeyānām |
Locative | ānudṛṣṭeye | ānudṛṣṭeyayoḥ | ānudṛṣṭeyeṣu |