Declension table of ānucārakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānucārakā | ānucārake | ānucārakāḥ |
Vocative | ānucārake | ānucārake | ānucārakāḥ |
Accusative | ānucārakām | ānucārake | ānucārakāḥ |
Instrumental | ānucārakayā | ānucārakābhyām | ānucārakābhiḥ |
Dative | ānucārakāyai | ānucārakābhyām | ānucārakābhyaḥ |
Ablative | ānucārakāyāḥ | ānucārakābhyām | ānucārakābhyaḥ |
Genitive | ānucārakāyāḥ | ānucārakayoḥ | ānucārakāṇām |
Locative | ānucārakāyām | ānucārakayoḥ | ānucārakāsu |