Declension table of ?ānucāraka

Deva

NeuterSingularDualPlural
Nominativeānucārakam ānucārake ānucārakāṇi
Vocativeānucāraka ānucārake ānucārakāṇi
Accusativeānucārakam ānucārake ānucārakāṇi
Instrumentalānucārakeṇa ānucārakābhyām ānucārakaiḥ
Dativeānucārakāya ānucārakābhyām ānucārakebhyaḥ
Ablativeānucārakāt ānucārakābhyām ānucārakebhyaḥ
Genitiveānucārakasya ānucārakayoḥ ānucārakāṇām
Locativeānucārake ānucārakayoḥ ānucārakeṣu

Compound ānucāraka -

Adverb -ānucārakam -ānucārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria