Declension table of ?ānubandhika

Deva

MasculineSingularDualPlural
Nominativeānubandhikaḥ ānubandhikau ānubandhikāḥ
Vocativeānubandhika ānubandhikau ānubandhikāḥ
Accusativeānubandhikam ānubandhikau ānubandhikān
Instrumentalānubandhikena ānubandhikābhyām ānubandhikaiḥ ānubandhikebhiḥ
Dativeānubandhikāya ānubandhikābhyām ānubandhikebhyaḥ
Ablativeānubandhikāt ānubandhikābhyām ānubandhikebhyaḥ
Genitiveānubandhikasya ānubandhikayoḥ ānubandhikānām
Locativeānubandhike ānubandhikayoḥ ānubandhikeṣu

Compound ānubandhika -

Adverb -ānubandhikam -ānubandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria