Declension table of ?ānuṣūka

Deva

NeuterSingularDualPlural
Nominativeānuṣūkam ānuṣūke ānuṣūkāṇi
Vocativeānuṣūka ānuṣūke ānuṣūkāṇi
Accusativeānuṣūkam ānuṣūke ānuṣūkāṇi
Instrumentalānuṣūkeṇa ānuṣūkābhyām ānuṣūkaiḥ
Dativeānuṣūkāya ānuṣūkābhyām ānuṣūkebhyaḥ
Ablativeānuṣūkāt ānuṣūkābhyām ānuṣūkebhyaḥ
Genitiveānuṣūkasya ānuṣūkayoḥ ānuṣūkāṇām
Locativeānuṣūke ānuṣūkayoḥ ānuṣūkeṣu

Compound ānuṣūka -

Adverb -ānuṣūkam -ānuṣūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria