Declension table of ?ānuṣūkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣūkaḥ | ānuṣūkau | ānuṣūkāḥ |
Vocative | ānuṣūka | ānuṣūkau | ānuṣūkāḥ |
Accusative | ānuṣūkam | ānuṣūkau | ānuṣūkān |
Instrumental | ānuṣūkeṇa | ānuṣūkābhyām | ānuṣūkaiḥ ānuṣūkebhiḥ |
Dative | ānuṣūkāya | ānuṣūkābhyām | ānuṣūkebhyaḥ |
Ablative | ānuṣūkāt | ānuṣūkābhyām | ānuṣūkebhyaḥ |
Genitive | ānuṣūkasya | ānuṣūkayoḥ | ānuṣūkāṇām |
Locative | ānuṣūke | ānuṣūkayoḥ | ānuṣūkeṣu |