Declension table of ānuṣaṅgikī

Deva

FeminineSingularDualPlural
Nominativeānuṣaṅgikī ānuṣaṅgikyau ānuṣaṅgikyaḥ
Vocativeānuṣaṅgiki ānuṣaṅgikyau ānuṣaṅgikyaḥ
Accusativeānuṣaṅgikīm ānuṣaṅgikyau ānuṣaṅgikīḥ
Instrumentalānuṣaṅgikyā ānuṣaṅgikībhyām ānuṣaṅgikībhiḥ
Dativeānuṣaṅgikyai ānuṣaṅgikībhyām ānuṣaṅgikībhyaḥ
Ablativeānuṣaṅgikyāḥ ānuṣaṅgikībhyām ānuṣaṅgikībhyaḥ
Genitiveānuṣaṅgikyāḥ ānuṣaṅgikyoḥ ānuṣaṅgikīṇām
Locativeānuṣaṅgikyām ānuṣaṅgikyoḥ ānuṣaṅgikīṣu

Compound ānuṣaṅgiki - ānuṣaṅgikī -

Adverb -ānuṣaṅgiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria