Declension table of ?ānuṣaṅgikatva

Deva

NeuterSingularDualPlural
Nominativeānuṣaṅgikatvam ānuṣaṅgikatve ānuṣaṅgikatvāni
Vocativeānuṣaṅgikatva ānuṣaṅgikatve ānuṣaṅgikatvāni
Accusativeānuṣaṅgikatvam ānuṣaṅgikatve ānuṣaṅgikatvāni
Instrumentalānuṣaṅgikatvena ānuṣaṅgikatvābhyām ānuṣaṅgikatvaiḥ
Dativeānuṣaṅgikatvāya ānuṣaṅgikatvābhyām ānuṣaṅgikatvebhyaḥ
Ablativeānuṣaṅgikatvāt ānuṣaṅgikatvābhyām ānuṣaṅgikatvebhyaḥ
Genitiveānuṣaṅgikatvasya ānuṣaṅgikatvayoḥ ānuṣaṅgikatvānām
Locativeānuṣaṅgikatve ānuṣaṅgikatvayoḥ ānuṣaṅgikatveṣu

Compound ānuṣaṅgikatva -

Adverb -ānuṣaṅgikatvam -ānuṣaṅgikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria