Declension table of ānuṣaṅgikatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣaṅgikatvam | ānuṣaṅgikatve | ānuṣaṅgikatvāni |
Vocative | ānuṣaṅgikatva | ānuṣaṅgikatve | ānuṣaṅgikatvāni |
Accusative | ānuṣaṅgikatvam | ānuṣaṅgikatve | ānuṣaṅgikatvāni |
Instrumental | ānuṣaṅgikatvena | ānuṣaṅgikatvābhyām | ānuṣaṅgikatvaiḥ |
Dative | ānuṣaṅgikatvāya | ānuṣaṅgikatvābhyām | ānuṣaṅgikatvebhyaḥ |
Ablative | ānuṣaṅgikatvāt | ānuṣaṅgikatvābhyām | ānuṣaṅgikatvebhyaḥ |
Genitive | ānuṣaṅgikatvasya | ānuṣaṅgikatvayoḥ | ānuṣaṅgikatvānām |
Locative | ānuṣaṅgikatve | ānuṣaṅgikatvayoḥ | ānuṣaṅgikatveṣu |