Declension table of ānuṣaṇḍāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣaṇḍā | ānuṣaṇḍe | ānuṣaṇḍāḥ |
Vocative | ānuṣaṇḍe | ānuṣaṇḍe | ānuṣaṇḍāḥ |
Accusative | ānuṣaṇḍām | ānuṣaṇḍe | ānuṣaṇḍāḥ |
Instrumental | ānuṣaṇḍayā | ānuṣaṇḍābhyām | ānuṣaṇḍābhiḥ |
Dative | ānuṣaṇḍāyai | ānuṣaṇḍābhyām | ānuṣaṇḍābhyaḥ |
Ablative | ānuṣaṇḍāyāḥ | ānuṣaṇḍābhyām | ānuṣaṇḍābhyaḥ |
Genitive | ānuṣaṇḍāyāḥ | ānuṣaṇḍayoḥ | ānuṣaṇḍānām |
Locative | ānuṣaṇḍāyām | ānuṣaṇḍayoḥ | ānuṣaṇḍāsu |