Declension table of ?ānuṣaṇḍa

Deva

NeuterSingularDualPlural
Nominativeānuṣaṇḍam ānuṣaṇḍe ānuṣaṇḍāni
Vocativeānuṣaṇḍa ānuṣaṇḍe ānuṣaṇḍāni
Accusativeānuṣaṇḍam ānuṣaṇḍe ānuṣaṇḍāni
Instrumentalānuṣaṇḍena ānuṣaṇḍābhyām ānuṣaṇḍaiḥ
Dativeānuṣaṇḍāya ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Ablativeānuṣaṇḍāt ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Genitiveānuṣaṇḍasya ānuṣaṇḍayoḥ ānuṣaṇḍānām
Locativeānuṣaṇḍe ānuṣaṇḍayoḥ ānuṣaṇḍeṣu

Compound ānuṣaṇḍa -

Adverb -ānuṣaṇḍam -ānuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria