Declension table of ānuṣaṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣaṇḍam | ānuṣaṇḍe | ānuṣaṇḍāni |
Vocative | ānuṣaṇḍa | ānuṣaṇḍe | ānuṣaṇḍāni |
Accusative | ānuṣaṇḍam | ānuṣaṇḍe | ānuṣaṇḍāni |
Instrumental | ānuṣaṇḍena | ānuṣaṇḍābhyām | ānuṣaṇḍaiḥ |
Dative | ānuṣaṇḍāya | ānuṣaṇḍābhyām | ānuṣaṇḍebhyaḥ |
Ablative | ānuṣaṇḍāt | ānuṣaṇḍābhyām | ānuṣaṇḍebhyaḥ |
Genitive | ānuṣaṇḍasya | ānuṣaṇḍayoḥ | ānuṣaṇḍānām |
Locative | ānuṣaṇḍe | ānuṣaṇḍayoḥ | ānuṣaṇḍeṣu |