Declension table of ānuṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativeānuṣaṇḍaḥ ānuṣaṇḍau ānuṣaṇḍāḥ
Vocativeānuṣaṇḍa ānuṣaṇḍau ānuṣaṇḍāḥ
Accusativeānuṣaṇḍam ānuṣaṇḍau ānuṣaṇḍān
Instrumentalānuṣaṇḍena ānuṣaṇḍābhyām ānuṣaṇḍaiḥ
Dativeānuṣaṇḍāya ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Ablativeānuṣaṇḍāt ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Genitiveānuṣaṇḍasya ānuṣaṇḍayoḥ ānuṣaṇḍānām
Locativeānuṣaṇḍe ānuṣaṇḍayoḥ ānuṣaṇḍeṣu

Compound ānuṣaṇḍa -

Adverb -ānuṣaṇḍam -ānuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria