Declension table of ?ānuṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativeānuṣaṇḍaḥ ānuṣaṇḍau ānuṣaṇḍāḥ
Vocativeānuṣaṇḍa ānuṣaṇḍau ānuṣaṇḍāḥ
Accusativeānuṣaṇḍam ānuṣaṇḍau ānuṣaṇḍān
Instrumentalānuṣaṇḍena ānuṣaṇḍābhyām ānuṣaṇḍaiḥ ānuṣaṇḍebhiḥ
Dativeānuṣaṇḍāya ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Ablativeānuṣaṇḍāt ānuṣaṇḍābhyām ānuṣaṇḍebhyaḥ
Genitiveānuṣaṇḍasya ānuṣaṇḍayoḥ ānuṣaṇḍānām
Locativeānuṣaṇḍe ānuṣaṇḍayoḥ ānuṣaṇḍeṣu

Compound ānuṣaṇḍa -

Adverb -ānuṣaṇḍam -ānuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria