Declension table of ānuṣṭubhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣṭubhī | ānuṣṭubhyau | ānuṣṭubhyaḥ |
Vocative | ānuṣṭubhi | ānuṣṭubhyau | ānuṣṭubhyaḥ |
Accusative | ānuṣṭubhīm | ānuṣṭubhyau | ānuṣṭubhīḥ |
Instrumental | ānuṣṭubhyā | ānuṣṭubhībhyām | ānuṣṭubhībhiḥ |
Dative | ānuṣṭubhyai | ānuṣṭubhībhyām | ānuṣṭubhībhyaḥ |
Ablative | ānuṣṭubhyāḥ | ānuṣṭubhībhyām | ānuṣṭubhībhyaḥ |
Genitive | ānuṣṭubhyāḥ | ānuṣṭubhyoḥ | ānuṣṭubhīnām |
Locative | ānuṣṭubhyām | ānuṣṭubhyoḥ | ānuṣṭubhīṣu |