Declension table of ?ānuṣṭubhī

Deva

FeminineSingularDualPlural
Nominativeānuṣṭubhī ānuṣṭubhyau ānuṣṭubhyaḥ
Vocativeānuṣṭubhi ānuṣṭubhyau ānuṣṭubhyaḥ
Accusativeānuṣṭubhīm ānuṣṭubhyau ānuṣṭubhīḥ
Instrumentalānuṣṭubhyā ānuṣṭubhībhyām ānuṣṭubhībhiḥ
Dativeānuṣṭubhyai ānuṣṭubhībhyām ānuṣṭubhībhyaḥ
Ablativeānuṣṭubhyāḥ ānuṣṭubhībhyām ānuṣṭubhībhyaḥ
Genitiveānuṣṭubhyāḥ ānuṣṭubhyoḥ ānuṣṭubhīnām
Locativeānuṣṭubhyām ānuṣṭubhyoḥ ānuṣṭubhīṣu

Compound ānuṣṭubhi - ānuṣṭubhī -

Adverb -ānuṣṭubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria