Declension table of ānuṣṭubhauṣṇihāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ānuṣṭubhauṣṇihā | ānuṣṭubhauṣṇihe | ānuṣṭubhauṣṇihāḥ |
Vocative | ānuṣṭubhauṣṇihe | ānuṣṭubhauṣṇihe | ānuṣṭubhauṣṇihāḥ |
Accusative | ānuṣṭubhauṣṇihām | ānuṣṭubhauṣṇihe | ānuṣṭubhauṣṇihāḥ |
Instrumental | ānuṣṭubhauṣṇihayā | ānuṣṭubhauṣṇihābhyām | ānuṣṭubhauṣṇihābhiḥ |
Dative | ānuṣṭubhauṣṇihāyai | ānuṣṭubhauṣṇihābhyām | ānuṣṭubhauṣṇihābhyaḥ |
Ablative | ānuṣṭubhauṣṇihāyāḥ | ānuṣṭubhauṣṇihābhyām | ānuṣṭubhauṣṇihābhyaḥ |
Genitive | ānuṣṭubhauṣṇihāyāḥ | ānuṣṭubhauṣṇihayoḥ | ānuṣṭubhauṣṇihānām |
Locative | ānuṣṭubhauṣṇihāyām | ānuṣṭubhauṣṇihayoḥ | ānuṣṭubhauṣṇihāsu |