Declension table of ?ānuṣṭubhauṣṇihā

Deva

FeminineSingularDualPlural
Nominativeānuṣṭubhauṣṇihā ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāḥ
Vocativeānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāḥ
Accusativeānuṣṭubhauṣṇihām ānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihāḥ
Instrumentalānuṣṭubhauṣṇihayā ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihābhiḥ
Dativeānuṣṭubhauṣṇihāyai ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihābhyaḥ
Ablativeānuṣṭubhauṣṇihāyāḥ ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihābhyaḥ
Genitiveānuṣṭubhauṣṇihāyāḥ ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇihānām
Locativeānuṣṭubhauṣṇihāyām ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇihāsu

Adverb -ānuṣṭubhauṣṇiham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria