Declension table of ānuṣṭubhauṣṇiha

Deva

MasculineSingularDualPlural
Nominativeānuṣṭubhauṣṇihaḥ ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihāḥ
Vocativeānuṣṭubhauṣṇiha ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihāḥ
Accusativeānuṣṭubhauṣṇiham ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihān
Instrumentalānuṣṭubhauṣṇihena ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihaiḥ
Dativeānuṣṭubhauṣṇihāya ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Ablativeānuṣṭubhauṣṇihāt ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Genitiveānuṣṭubhauṣṇihasya ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇihānām
Locativeānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇiheṣu

Compound ānuṣṭubhauṣṇiha -

Adverb -ānuṣṭubhauṣṇiham -ānuṣṭubhauṣṇihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria