Declension table of ?ānuṣṭubhauṣṇiha

Deva

MasculineSingularDualPlural
Nominativeānuṣṭubhauṣṇihaḥ ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihāḥ
Vocativeānuṣṭubhauṣṇiha ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihāḥ
Accusativeānuṣṭubhauṣṇiham ānuṣṭubhauṣṇihau ānuṣṭubhauṣṇihān
Instrumentalānuṣṭubhauṣṇihena ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihaiḥ ānuṣṭubhauṣṇihebhiḥ
Dativeānuṣṭubhauṣṇihāya ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Ablativeānuṣṭubhauṣṇihāt ānuṣṭubhauṣṇihābhyām ānuṣṭubhauṣṇihebhyaḥ
Genitiveānuṣṭubhauṣṇihasya ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇihānām
Locativeānuṣṭubhauṣṇihe ānuṣṭubhauṣṇihayoḥ ānuṣṭubhauṣṇiheṣu

Compound ānuṣṭubhauṣṇiha -

Adverb -ānuṣṭubhauṣṇiham -ānuṣṭubhauṣṇihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria