Declension table of ?ānuḍuha

Deva

NeuterSingularDualPlural
Nominativeānuḍuham ānuḍuhe ānuḍuhāni
Vocativeānuḍuha ānuḍuhe ānuḍuhāni
Accusativeānuḍuham ānuḍuhe ānuḍuhāni
Instrumentalānuḍuhena ānuḍuhābhyām ānuḍuhaiḥ
Dativeānuḍuhāya ānuḍuhābhyām ānuḍuhebhyaḥ
Ablativeānuḍuhāt ānuḍuhābhyām ānuḍuhebhyaḥ
Genitiveānuḍuhasya ānuḍuhayoḥ ānuḍuhānām
Locativeānuḍuhe ānuḍuhayoḥ ānuḍuheṣu

Compound ānuḍuha -

Adverb -ānuḍuham -ānuḍuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria