Declension table of āntyāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntyāyanaḥ | āntyāyanau | āntyāyanāḥ |
Vocative | āntyāyana | āntyāyanau | āntyāyanāḥ |
Accusative | āntyāyanam | āntyāyanau | āntyāyanān |
Instrumental | āntyāyanena | āntyāyanābhyām | āntyāyanaiḥ |
Dative | āntyāyanāya | āntyāyanābhyām | āntyāyanebhyaḥ |
Ablative | āntyāyanāt | āntyāyanābhyām | āntyāyanebhyaḥ |
Genitive | āntyāyanasya | āntyāyanayoḥ | āntyāyanānām |
Locative | āntyāyane | āntyāyanayoḥ | āntyāyaneṣu |