Declension table of ?āntyāyana

Deva

MasculineSingularDualPlural
Nominativeāntyāyanaḥ āntyāyanau āntyāyanāḥ
Vocativeāntyāyana āntyāyanau āntyāyanāḥ
Accusativeāntyāyanam āntyāyanau āntyāyanān
Instrumentalāntyāyanena āntyāyanābhyām āntyāyanaiḥ āntyāyanebhiḥ
Dativeāntyāyanāya āntyāyanābhyām āntyāyanebhyaḥ
Ablativeāntyāyanāt āntyāyanābhyām āntyāyanebhyaḥ
Genitiveāntyāyanasya āntyāyanayoḥ āntyāyanānām
Locativeāntyāyane āntyāyanayoḥ āntyāyaneṣu

Compound āntyāyana -

Adverb -āntyāyanam -āntyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria