Declension table of āntyāyana

Deva

MasculineSingularDualPlural
Nominativeāntyāyanaḥ āntyāyanau āntyāyanāḥ
Vocativeāntyāyana āntyāyanau āntyāyanāḥ
Accusativeāntyāyanam āntyāyanau āntyāyanān
Instrumentalāntyāyanena āntyāyanābhyām āntyāyanaiḥ
Dativeāntyāyanāya āntyāyanābhyām āntyāyanebhyaḥ
Ablativeāntyāyanāt āntyāyanābhyām āntyāyanebhyaḥ
Genitiveāntyāyanasya āntyāyanayoḥ āntyāyanānām
Locativeāntyāyane āntyāyanayoḥ āntyāyaneṣu

Compound āntyāyana -

Adverb -āntyāyanam -āntyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria