Declension table of āntrika

Deva

NeuterSingularDualPlural
Nominativeāntrikam āntrike āntrikāṇi
Vocativeāntrika āntrike āntrikāṇi
Accusativeāntrikam āntrike āntrikāṇi
Instrumentalāntrikeṇa āntrikābhyām āntrikaiḥ
Dativeāntrikāya āntrikābhyām āntrikebhyaḥ
Ablativeāntrikāt āntrikābhyām āntrikebhyaḥ
Genitiveāntrikasya āntrikayoḥ āntrikāṇām
Locativeāntrike āntrikayoḥ āntrikeṣu

Compound āntrika -

Adverb -āntrikam -āntrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria