Declension table of āntrīmukha

Deva

MasculineSingularDualPlural
Nominativeāntrīmukhaḥ āntrīmukhau āntrīmukhāḥ
Vocativeāntrīmukha āntrīmukhau āntrīmukhāḥ
Accusativeāntrīmukham āntrīmukhau āntrīmukhān
Instrumentalāntrīmukheṇa āntrīmukhābhyām āntrīmukhaiḥ
Dativeāntrīmukhāya āntrīmukhābhyām āntrīmukhebhyaḥ
Ablativeāntrīmukhāt āntrīmukhābhyām āntrīmukhebhyaḥ
Genitiveāntrīmukhasya āntrīmukhayoḥ āntrīmukhāṇām
Locativeāntrīmukhe āntrīmukhayoḥ āntrīmukheṣu

Compound āntrīmukha -

Adverb -āntrīmukham -āntrīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria