Declension table of ?āntrapāśa

Deva

MasculineSingularDualPlural
Nominativeāntrapāśaḥ āntrapāśau āntrapāśāḥ
Vocativeāntrapāśa āntrapāśau āntrapāśāḥ
Accusativeāntrapāśam āntrapāśau āntrapāśān
Instrumentalāntrapāśena āntrapāśābhyām āntrapāśaiḥ āntrapāśebhiḥ
Dativeāntrapāśāya āntrapāśābhyām āntrapāśebhyaḥ
Ablativeāntrapāśāt āntrapāśābhyām āntrapāśebhyaḥ
Genitiveāntrapāśasya āntrapāśayoḥ āntrapāśānām
Locativeāntrapāśe āntrapāśayoḥ āntrapāśeṣu

Compound āntrapāśa -

Adverb -āntrapāśam -āntrapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria