Declension table of ?āntrānucārin

Deva

NeuterSingularDualPlural
Nominativeāntrānucāri āntrānucāriṇī āntrānucārīṇi
Vocativeāntrānucārin āntrānucāri āntrānucāriṇī āntrānucārīṇi
Accusativeāntrānucāri āntrānucāriṇī āntrānucārīṇi
Instrumentalāntrānucāriṇā āntrānucāribhyām āntrānucāribhiḥ
Dativeāntrānucāriṇe āntrānucāribhyām āntrānucāribhyaḥ
Ablativeāntrānucāriṇaḥ āntrānucāribhyām āntrānucāribhyaḥ
Genitiveāntrānucāriṇaḥ āntrānucāriṇoḥ āntrānucāriṇām
Locativeāntrānucāriṇi āntrānucāriṇoḥ āntrānucāriṣu

Compound āntrānucāri -

Adverb -āntrānucāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria