Declension table of āntrānucāriṇī

Deva

FeminineSingularDualPlural
Nominativeāntrānucāriṇī āntrānucāriṇyau āntrānucāriṇyaḥ
Vocativeāntrānucāriṇi āntrānucāriṇyau āntrānucāriṇyaḥ
Accusativeāntrānucāriṇīm āntrānucāriṇyau āntrānucāriṇīḥ
Instrumentalāntrānucāriṇyā āntrānucāriṇībhyām āntrānucāriṇībhiḥ
Dativeāntrānucāriṇyai āntrānucāriṇībhyām āntrānucāriṇībhyaḥ
Ablativeāntrānucāriṇyāḥ āntrānucāriṇībhyām āntrānucāriṇībhyaḥ
Genitiveāntrānucāriṇyāḥ āntrānucāriṇyoḥ āntrānucāriṇīnām
Locativeāntrānucāriṇyām āntrānucāriṇyoḥ āntrānucāriṇīṣu

Compound āntrānucāriṇi - āntrānucāriṇī -

Adverb -āntrānucāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria