Declension table of ?āntikā

Deva

FeminineSingularDualPlural
Nominativeāntikā āntike āntikāḥ
Vocativeāntike āntike āntikāḥ
Accusativeāntikām āntike āntikāḥ
Instrumentalāntikayā āntikābhyām āntikābhiḥ
Dativeāntikāyai āntikābhyām āntikābhyaḥ
Ablativeāntikāyāḥ āntikābhyām āntikābhyaḥ
Genitiveāntikāyāḥ āntikayoḥ āntikānām
Locativeāntikāyām āntikayoḥ āntikāsu

Adverb -āntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria