Declension table of āntikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntikā | āntike | āntikāḥ |
Vocative | āntike | āntike | āntikāḥ |
Accusative | āntikām | āntike | āntikāḥ |
Instrumental | āntikayā | āntikābhyām | āntikābhiḥ |
Dative | āntikāyai | āntikābhyām | āntikābhyaḥ |
Ablative | āntikāyāḥ | āntikābhyām | āntikābhyaḥ |
Genitive | āntikāyāḥ | āntikayoḥ | āntikānām |
Locative | āntikāyām | āntikayoḥ | āntikāsu |