Declension table of ?āntarveśmikī

Deva

FeminineSingularDualPlural
Nominativeāntarveśmikī āntarveśmikyau āntarveśmikyaḥ
Vocativeāntarveśmiki āntarveśmikyau āntarveśmikyaḥ
Accusativeāntarveśmikīm āntarveśmikyau āntarveśmikīḥ
Instrumentalāntarveśmikyā āntarveśmikībhyām āntarveśmikībhiḥ
Dativeāntarveśmikyai āntarveśmikībhyām āntarveśmikībhyaḥ
Ablativeāntarveśmikyāḥ āntarveśmikībhyām āntarveśmikībhyaḥ
Genitiveāntarveśmikyāḥ āntarveśmikyoḥ āntarveśmikīnām
Locativeāntarveśmikyām āntarveśmikyoḥ āntarveśmikīṣu

Compound āntarveśmiki - āntarveśmikī -

Adverb -āntarveśmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria