Declension table of ?āntarveśmika

Deva

NeuterSingularDualPlural
Nominativeāntarveśmikam āntarveśmike āntarveśmikāni
Vocativeāntarveśmika āntarveśmike āntarveśmikāni
Accusativeāntarveśmikam āntarveśmike āntarveśmikāni
Instrumentalāntarveśmikena āntarveśmikābhyām āntarveśmikaiḥ
Dativeāntarveśmikāya āntarveśmikābhyām āntarveśmikebhyaḥ
Ablativeāntarveśmikāt āntarveśmikābhyām āntarveśmikebhyaḥ
Genitiveāntarveśmikasya āntarveśmikayoḥ āntarveśmikānām
Locativeāntarveśmike āntarveśmikayoḥ āntarveśmikeṣu

Compound āntarveśmika -

Adverb -āntarveśmikam -āntarveśmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria