Declension table of āntarveśmikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntarveśmikaḥ | āntarveśmikau | āntarveśmikāḥ |
Vocative | āntarveśmika | āntarveśmikau | āntarveśmikāḥ |
Accusative | āntarveśmikam | āntarveśmikau | āntarveśmikān |
Instrumental | āntarveśmikena | āntarveśmikābhyām | āntarveśmikaiḥ |
Dative | āntarveśmikāya | āntarveśmikābhyām | āntarveśmikebhyaḥ |
Ablative | āntarveśmikāt | āntarveśmikābhyām | āntarveśmikebhyaḥ |
Genitive | āntarveśmikasya | āntarveśmikayoḥ | āntarveśmikānām |
Locative | āntarveśmike | āntarveśmikayoḥ | āntarveśmikeṣu |