Declension table of āntarvedikā

Deva

FeminineSingularDualPlural
Nominativeāntarvedikā āntarvedike āntarvedikāḥ
Vocativeāntarvedike āntarvedike āntarvedikāḥ
Accusativeāntarvedikām āntarvedike āntarvedikāḥ
Instrumentalāntarvedikayā āntarvedikābhyām āntarvedikābhiḥ
Dativeāntarvedikāyai āntarvedikābhyām āntarvedikābhyaḥ
Ablativeāntarvedikāyāḥ āntarvedikābhyām āntarvedikābhyaḥ
Genitiveāntarvedikāyāḥ āntarvedikayoḥ āntarvedikānām
Locativeāntarvedikāyām āntarvedikayoḥ āntarvedikāsu

Adverb -āntarvedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria