Declension table of āntarvedika

Deva

NeuterSingularDualPlural
Nominativeāntarvedikam āntarvedike āntarvedikāni
Vocativeāntarvedika āntarvedike āntarvedikāni
Accusativeāntarvedikam āntarvedike āntarvedikāni
Instrumentalāntarvedikena āntarvedikābhyām āntarvedikaiḥ
Dativeāntarvedikāya āntarvedikābhyām āntarvedikebhyaḥ
Ablativeāntarvedikāt āntarvedikābhyām āntarvedikebhyaḥ
Genitiveāntarvedikasya āntarvedikayoḥ āntarvedikānām
Locativeāntarvedike āntarvedikayoḥ āntarvedikeṣu

Compound āntarvedika -

Adverb -āntarvedikam -āntarvedikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria