Declension table of ?āntarīpaka

Deva

NeuterSingularDualPlural
Nominativeāntarīpakam āntarīpake āntarīpakāṇi
Vocativeāntarīpaka āntarīpake āntarīpakāṇi
Accusativeāntarīpakam āntarīpake āntarīpakāṇi
Instrumentalāntarīpakeṇa āntarīpakābhyām āntarīpakaiḥ
Dativeāntarīpakāya āntarīpakābhyām āntarīpakebhyaḥ
Ablativeāntarīpakāt āntarīpakābhyām āntarīpakebhyaḥ
Genitiveāntarīpakasya āntarīpakayoḥ āntarīpakāṇām
Locativeāntarīpake āntarīpakayoḥ āntarīpakeṣu

Compound āntarīpaka -

Adverb -āntarīpakam -āntarīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria