Declension table of ?āntarīpaka

Deva

MasculineSingularDualPlural
Nominativeāntarīpakaḥ āntarīpakau āntarīpakāḥ
Vocativeāntarīpaka āntarīpakau āntarīpakāḥ
Accusativeāntarīpakam āntarīpakau āntarīpakān
Instrumentalāntarīpakeṇa āntarīpakābhyām āntarīpakaiḥ āntarīpakebhiḥ
Dativeāntarīpakāya āntarīpakābhyām āntarīpakebhyaḥ
Ablativeāntarīpakāt āntarīpakābhyām āntarīpakebhyaḥ
Genitiveāntarīpakasya āntarīpakayoḥ āntarīpakāṇām
Locativeāntarīpake āntarīpakayoḥ āntarīpakeṣu

Compound āntarīpaka -

Adverb -āntarīpakam -āntarīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria