Declension table of āntargehikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntargehikī | āntargehikyau | āntargehikyaḥ |
Vocative | āntargehiki | āntargehikyau | āntargehikyaḥ |
Accusative | āntargehikīm | āntargehikyau | āntargehikīḥ |
Instrumental | āntargehikyā | āntargehikībhyām | āntargehikībhiḥ |
Dative | āntargehikyai | āntargehikībhyām | āntargehikībhyaḥ |
Ablative | āntargehikyāḥ | āntargehikībhyām | āntargehikībhyaḥ |
Genitive | āntargehikyāḥ | āntargehikyoḥ | āntargehikīṇām |
Locative | āntargehikyām | āntargehikyoḥ | āntargehikīṣu |