Declension table of ?āntargehika

Deva

NeuterSingularDualPlural
Nominativeāntargehikam āntargehike āntargehikāṇi
Vocativeāntargehika āntargehike āntargehikāṇi
Accusativeāntargehikam āntargehike āntargehikāṇi
Instrumentalāntargehikeṇa āntargehikābhyām āntargehikaiḥ
Dativeāntargehikāya āntargehikābhyām āntargehikebhyaḥ
Ablativeāntargehikāt āntargehikābhyām āntargehikebhyaḥ
Genitiveāntargehikasya āntargehikayoḥ āntargehikāṇām
Locativeāntargehike āntargehikayoḥ āntargehikeṣu

Compound āntargehika -

Adverb -āntargehikam -āntargehikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria