Declension table of āntargaṇikī

Deva

FeminineSingularDualPlural
Nominativeāntargaṇikī āntargaṇikyau āntargaṇikyaḥ
Vocativeāntargaṇiki āntargaṇikyau āntargaṇikyaḥ
Accusativeāntargaṇikīm āntargaṇikyau āntargaṇikīḥ
Instrumentalāntargaṇikyā āntargaṇikībhyām āntargaṇikībhiḥ
Dativeāntargaṇikyai āntargaṇikībhyām āntargaṇikībhyaḥ
Ablativeāntargaṇikyāḥ āntargaṇikībhyām āntargaṇikībhyaḥ
Genitiveāntargaṇikyāḥ āntargaṇikyoḥ āntargaṇikīnām
Locativeāntargaṇikyām āntargaṇikyoḥ āntargaṇikīṣu

Compound āntargaṇiki - āntargaṇikī -

Adverb -āntargaṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria