Declension table of āntaratamya

Deva

NeuterSingularDualPlural
Nominativeāntaratamyam āntaratamye āntaratamyāni
Vocativeāntaratamya āntaratamye āntaratamyāni
Accusativeāntaratamyam āntaratamye āntaratamyāni
Instrumentalāntaratamyena āntaratamyābhyām āntaratamyaiḥ
Dativeāntaratamyāya āntaratamyābhyām āntaratamyebhyaḥ
Ablativeāntaratamyāt āntaratamyābhyām āntaratamyebhyaḥ
Genitiveāntaratamyasya āntaratamyayoḥ āntaratamyānām
Locativeāntaratamye āntaratamyayoḥ āntaratamyeṣu

Compound āntaratamya -

Adverb -āntaratamyam -āntaratamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria