Declension table of ?āntarāyikā

Deva

FeminineSingularDualPlural
Nominativeāntarāyikā āntarāyike āntarāyikāḥ
Vocativeāntarāyike āntarāyike āntarāyikāḥ
Accusativeāntarāyikām āntarāyike āntarāyikāḥ
Instrumentalāntarāyikayā āntarāyikābhyām āntarāyikābhiḥ
Dativeāntarāyikāyai āntarāyikābhyām āntarāyikābhyaḥ
Ablativeāntarāyikāyāḥ āntarāyikābhyām āntarāyikābhyaḥ
Genitiveāntarāyikāyāḥ āntarāyikayoḥ āntarāyikāṇām
Locativeāntarāyikāyām āntarāyikayoḥ āntarāyikāsu

Adverb -āntarāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria