Declension table of ?āntarāyika

Deva

NeuterSingularDualPlural
Nominativeāntarāyikam āntarāyike āntarāyikāṇi
Vocativeāntarāyika āntarāyike āntarāyikāṇi
Accusativeāntarāyikam āntarāyike āntarāyikāṇi
Instrumentalāntarāyikeṇa āntarāyikābhyām āntarāyikaiḥ
Dativeāntarāyikāya āntarāyikābhyām āntarāyikebhyaḥ
Ablativeāntarāyikāt āntarāyikābhyām āntarāyikebhyaḥ
Genitiveāntarāyikasya āntarāyikayoḥ āntarāyikāṇām
Locativeāntarāyike āntarāyikayoḥ āntarāyikeṣu

Compound āntarāyika -

Adverb -āntarāyikam -āntarāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria