Declension table of ?āntarāyika

Deva

MasculineSingularDualPlural
Nominativeāntarāyikaḥ āntarāyikau āntarāyikāḥ
Vocativeāntarāyika āntarāyikau āntarāyikāḥ
Accusativeāntarāyikam āntarāyikau āntarāyikān
Instrumentalāntarāyikeṇa āntarāyikābhyām āntarāyikaiḥ āntarāyikebhiḥ
Dativeāntarāyikāya āntarāyikābhyām āntarāyikebhyaḥ
Ablativeāntarāyikāt āntarāyikābhyām āntarāyikebhyaḥ
Genitiveāntarāyikasya āntarāyikayoḥ āntarāyikāṇām
Locativeāntarāyike āntarāyikayoḥ āntarāyikeṣu

Compound āntarāyika -

Adverb -āntarāyikam -āntarāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria