Declension table of āntarālika

Deva

MasculineSingularDualPlural
Nominativeāntarālikaḥ āntarālikau āntarālikāḥ
Vocativeāntarālika āntarālikau āntarālikāḥ
Accusativeāntarālikam āntarālikau āntarālikān
Instrumentalāntarālikena āntarālikābhyām āntarālikaiḥ
Dativeāntarālikāya āntarālikābhyām āntarālikebhyaḥ
Ablativeāntarālikāt āntarālikābhyām āntarālikebhyaḥ
Genitiveāntarālikasya āntarālikayoḥ āntarālikānām
Locativeāntarālike āntarālikayoḥ āntarālikeṣu

Compound āntarālika -

Adverb -āntarālikam -āntarālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria