Declension table of ?āntarālika

Deva

MasculineSingularDualPlural
Nominativeāntarālikaḥ āntarālikau āntarālikāḥ
Vocativeāntarālika āntarālikau āntarālikāḥ
Accusativeāntarālikam āntarālikau āntarālikān
Instrumentalāntarālikena āntarālikābhyām āntarālikaiḥ āntarālikebhiḥ
Dativeāntarālikāya āntarālikābhyām āntarālikebhyaḥ
Ablativeāntarālikāt āntarālikābhyām āntarālikebhyaḥ
Genitiveāntarālikasya āntarālikayoḥ āntarālikānām
Locativeāntarālike āntarālikayoḥ āntarālikeṣu

Compound āntarālika -

Adverb -āntarālikam -āntarālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria