Declension table of ?āntarālā

Deva

FeminineSingularDualPlural
Nominativeāntarālā āntarāle āntarālāḥ
Vocativeāntarāle āntarāle āntarālāḥ
Accusativeāntarālām āntarāle āntarālāḥ
Instrumentalāntarālayā āntarālābhyām āntarālābhiḥ
Dativeāntarālāyai āntarālābhyām āntarālābhyaḥ
Ablativeāntarālāyāḥ āntarālābhyām āntarālābhyaḥ
Genitiveāntarālāyāḥ āntarālayoḥ āntarālānām
Locativeāntarālāyām āntarālayoḥ āntarālāsu

Adverb -āntarālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria