Declension table of āntarāla

Deva

NeuterSingularDualPlural
Nominativeāntarālam āntarāle āntarālāni
Vocativeāntarāla āntarāle āntarālāni
Accusativeāntarālam āntarāle āntarālāni
Instrumentalāntarālena āntarālābhyām āntarālaiḥ
Dativeāntarālāya āntarālābhyām āntarālebhyaḥ
Ablativeāntarālāt āntarālābhyām āntarālebhyaḥ
Genitiveāntarālasya āntarālayoḥ āntarālānām
Locativeāntarāle āntarālayoḥ āntarāleṣu

Compound āntarāla -

Adverb -āntarālam -āntarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria