Declension table of ?āntarāla

Deva

MasculineSingularDualPlural
Nominativeāntarālaḥ āntarālau āntarālāḥ
Vocativeāntarāla āntarālau āntarālāḥ
Accusativeāntarālam āntarālau āntarālān
Instrumentalāntarālena āntarālābhyām āntarālaiḥ āntarālebhiḥ
Dativeāntarālāya āntarālābhyām āntarālebhyaḥ
Ablativeāntarālāt āntarālābhyām āntarālebhyaḥ
Genitiveāntarālasya āntarālayoḥ āntarālānām
Locativeāntarāle āntarālayoḥ āntarāleṣu

Compound āntarāla -

Adverb -āntarālam -āntarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria