Declension table of ?āntā

Deva

FeminineSingularDualPlural
Nominativeāntā ānte āntāḥ
Vocativeānte ānte āntāḥ
Accusativeāntām ānte āntāḥ
Instrumentalāntayā āntābhyām āntābhiḥ
Dativeāntāyai āntābhyām āntābhyaḥ
Ablativeāntāyāḥ āntābhyām āntābhyaḥ
Genitiveāntāyāḥ āntayoḥ āntānām
Locativeāntāyām āntayoḥ āntāsu

Adverb -āntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria