Declension table of āntaḥpurikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntaḥpurikā | āntaḥpurike | āntaḥpurikāḥ |
Vocative | āntaḥpurike | āntaḥpurike | āntaḥpurikāḥ |
Accusative | āntaḥpurikām | āntaḥpurike | āntaḥpurikāḥ |
Instrumental | āntaḥpurikayā | āntaḥpurikābhyām | āntaḥpurikābhiḥ |
Dative | āntaḥpurikāyai | āntaḥpurikābhyām | āntaḥpurikābhyaḥ |
Ablative | āntaḥpurikāyāḥ | āntaḥpurikābhyām | āntaḥpurikābhyaḥ |
Genitive | āntaḥpurikāyāḥ | āntaḥpurikayoḥ | āntaḥpurikāṇām |
Locative | āntaḥpurikāyām | āntaḥpurikayoḥ | āntaḥpurikāsu |