Declension table of āntaḥpurikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āntaḥpurikam | āntaḥpurike | āntaḥpurikāṇi |
Vocative | āntaḥpurika | āntaḥpurike | āntaḥpurikāṇi |
Accusative | āntaḥpurikam | āntaḥpurike | āntaḥpurikāṇi |
Instrumental | āntaḥpurikeṇa | āntaḥpurikābhyām | āntaḥpurikaiḥ |
Dative | āntaḥpurikāya | āntaḥpurikābhyām | āntaḥpurikebhyaḥ |
Ablative | āntaḥpurikāt | āntaḥpurikābhyām | āntaḥpurikebhyaḥ |
Genitive | āntaḥpurikasya | āntaḥpurikayoḥ | āntaḥpurikāṇām |
Locative | āntaḥpurike | āntaḥpurikayoḥ | āntaḥpurikeṣu |