Declension table of ?āntaḥpurika

Deva

MasculineSingularDualPlural
Nominativeāntaḥpurikaḥ āntaḥpurikau āntaḥpurikāḥ
Vocativeāntaḥpurika āntaḥpurikau āntaḥpurikāḥ
Accusativeāntaḥpurikam āntaḥpurikau āntaḥpurikān
Instrumentalāntaḥpurikeṇa āntaḥpurikābhyām āntaḥpurikaiḥ āntaḥpurikebhiḥ
Dativeāntaḥpurikāya āntaḥpurikābhyām āntaḥpurikebhyaḥ
Ablativeāntaḥpurikāt āntaḥpurikābhyām āntaḥpurikebhyaḥ
Genitiveāntaḥpurikasya āntaḥpurikayoḥ āntaḥpurikāṇām
Locativeāntaḥpurike āntaḥpurikayoḥ āntaḥpurikeṣu

Compound āntaḥpurika -

Adverb -āntaḥpurikam -āntaḥpurikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria