Declension table of ?ānta

Deva

MasculineSingularDualPlural
Nominativeāntaḥ āntau āntāḥ
Vocativeānta āntau āntāḥ
Accusativeāntam āntau āntān
Instrumentalāntena āntābhyām āntaiḥ āntebhiḥ
Dativeāntāya āntābhyām āntebhyaḥ
Ablativeāntāt āntābhyām āntebhyaḥ
Genitiveāntasya āntayoḥ āntānām
Locativeānte āntayoḥ ānteṣu

Compound ānta -

Adverb -āntam -āntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria