Declension table of ānta

Deva

MasculineSingularDualPlural
Nominativeāntaḥ āntau āntāḥ
Vocativeānta āntau āntāḥ
Accusativeāntam āntau āntān
Instrumentalāntena āntābhyām āntaiḥ
Dativeāntāya āntābhyām āntebhyaḥ
Ablativeāntāt āntābhyām āntebhyaḥ
Genitiveāntasya āntayoḥ āntānām
Locativeānte āntayoḥ ānteṣu

Compound ānta -

Adverb -āntam -āntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria