Declension table of āniñjya

Deva

NeuterSingularDualPlural
Nominativeāniñjyam āniñjye āniñjyāni
Vocativeāniñjya āniñjye āniñjyāni
Accusativeāniñjyam āniñjye āniñjyāni
Instrumentalāniñjyena āniñjyābhyām āniñjyaiḥ
Dativeāniñjyāya āniñjyābhyām āniñjyebhyaḥ
Ablativeāniñjyāt āniñjyābhyām āniñjyebhyaḥ
Genitiveāniñjyasya āniñjyayoḥ āniñjyānām
Locativeāniñjye āniñjyayoḥ āniñjyeṣu

Compound āniñjya -

Adverb -āniñjyam -āniñjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria