Declension table of ?āniruddha

Deva

MasculineSingularDualPlural
Nominativeāniruddhaḥ āniruddhau āniruddhāḥ
Vocativeāniruddha āniruddhau āniruddhāḥ
Accusativeāniruddham āniruddhau āniruddhān
Instrumentalāniruddhena āniruddhābhyām āniruddhaiḥ āniruddhebhiḥ
Dativeāniruddhāya āniruddhābhyām āniruddhebhyaḥ
Ablativeāniruddhāt āniruddhābhyām āniruddhebhyaḥ
Genitiveāniruddhasya āniruddhayoḥ āniruddhānām
Locativeāniruddhe āniruddhayoḥ āniruddheṣu

Compound āniruddha -

Adverb -āniruddham -āniruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria