Declension table of āniruddha

Deva

MasculineSingularDualPlural
Nominativeāniruddhaḥ āniruddhau āniruddhāḥ
Vocativeāniruddha āniruddhau āniruddhāḥ
Accusativeāniruddham āniruddhau āniruddhān
Instrumentalāniruddhena āniruddhābhyām āniruddhaiḥ
Dativeāniruddhāya āniruddhābhyām āniruddhebhyaḥ
Ablativeāniruddhāt āniruddhābhyām āniruddhebhyaḥ
Genitiveāniruddhasya āniruddhayoḥ āniruddhānām
Locativeāniruddhe āniruddhayoḥ āniruddheṣu

Compound āniruddha -

Adverb -āniruddham -āniruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria